A 411-16 Tājikanīlakaṇṭhī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 411/16
Title: Tājikanīlakaṇṭhī
Dimensions: 31.1 x 13.3 cm x 523 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/974
Remarks:


Reel No. A 411-16 Inventory No. 74968

Title Tājikanīlakaṇṭhī-Rasālā

Remarks commentary Rasāla composed on the date SS 1544 on Tājikanīlakaṇṭhī by Govinda

Author Nīlakaṇtha / govinda

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.1 x 13.3 cm

Folios 522

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand marin under the marginal title ṭī. rasālā./ nī.kaṃ.ṭī and in the lower right-hand margin of the verso under the word rāma

Scribe Kṛpārāma

Date of Copying ŚS 1744

Place of Copying kāśī

Place of Deposit NAK

Accession No. 4/974

Manuscript Features

On the exposure 2 is written

bhūnāgavedai śaśimeva śāke brahmastayuktaḥ kathito munindraiḥ ||

sarve nṛpair vaṃditarīśvarobhū (!) gurṣāpurī śrī naradevavadarvaiḥ || ||

darvaiśāha 1 pūraṇāśāha 2 rāmaśāha 3ḍambaraśāha 4kṛṣṇaśāha 5 rudraśāha 5 rudraśāha 6 pṛthvīpatiśāha 7 vīrabhadraśāha 8 narabhūpālaśāha 9 pṛthvīnārāyaṇaśāha 10 siṃhapratāpaśāha 11 raṇavahādūraśāha 12 gīrvāṇayuddhavikramaśāha 13 || || [and graph of rāśi sama-mitra-śatrucakra]

469v and 470v misplaced on the recto,

Excerpts

Beginning

śrīgurugaṇapatibhyo namaḥ || ||

śrīsiddhibuddhipradam aṃbudābhaṃ

vighnāvalīsaṃtamasāṃśumaṃta(2)m ||

siṃdūrapurāruṇagaṃḍayugmaṃ

vetaṃḍatuṃḍaṃ śaraṇaṃ pravadye || 1 ||

ṛgbhiḥ prāhṇe yajurbhir dina (3) iha taruṇe sāmabhiś cāparāhṇe

sraṣṭā pi spaṣṭam aṣṭāv api haradadhipāś copatiṣṭaṃta ete (4) ||

eta jjyotiḥ savitrātmakam akhilajagattrāṇajanmakṣayādi-

krīḍākarmasvabaṃdhyaṃ tribhu(5)vananamitaṃ tattrisaṃdhyaṃ namāmi || 2 || (fol. 1v1–5)

End

jyotiḥśāstraṃ mayā hi praṇihitamanasā saṃvigāhya praṇīte

graṃthesmin doṣaleśo yadi bhavati (5) tadā kṣaṃtum arhaṃti saṃtaḥ |

ājāneyo pi tāvad bahuvidhagatibhir nirbharaṃ dhāvamānaḥ

pāṣāṇānāṃ samūhe vi(6)calati sahasā daivayogena yasmāt || 8 ||

aśvaprakaraṇe ājāne yāḥ kulīnāḥ syurity amaraḥ || ||

śāke(7)bdhivedaśarabhū1544 gaṇite tapasye

māsyujjvale dala inasyatithau hi kāśyām ||

ṭīkā vinirmiti ja(1)puṇyaphalārppaṇena

bhūyād gaṇādhipatir iṣṭaphalaprado me || 9 || (fol. 522r4–522v1)

Colophon

|| iti śrīvidvaddaivajñamukuṭālaṃkāra śrīnī(2)lakaṃṭhajyotivitsūnugoviṃdajyotirvidviracitā rasālābhidhā samāvivekavivṛttiḥ samāptim agamat (3) || ||

vedābdhihayacandreṣu ekādaśyān ithau site ||

kṛpārāme (!) svahastena bhaumavāreṣu pūrṇatām ||

bhagna(4)pṛṣṭi (!)...(5) śrī bhavānīśaṃkarābhyā namaḥ || || (fol. 522v1–5)

Microfilm Details

Reel No. A 411/16

Date of Filming 27-07-1972

Exposures 539

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 244v–245r, 439v–440r, 441v–442r, 442v, (443v-3 times),441v, 470v–471r,

Catalogued by JU/MS

Date 21-03-2006

Bibliography